द्वादश ज्योतिर्लिंग यात्रा DWADASH JYOTIRLINGAM

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।

उज्जयिन्यां महाकालमोंकारममलेश्वरम्॥1॥

परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरम्।

सेतुबन्धे तु रामेशं नागेशं दारुकावने॥2॥

वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे।

हिमालये तु केदारं घृष्णेशं च शिवालये॥3॥

एतानि ज्योतिर्लिंगानि सायं प्रात: पठेन्नर:।

सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥4॥

इन बारह ज्योतिर्लिंगों के स्मरण मात्र से अनंत कल्याण होता है तो इनकी यात्रा से कितना लाभ होगा। आइये इन मंगलमय धामों की यात्रा की योजना बनावें। We may plan a trip to these 12 jyotirlingam and also nearby places.

॥ ॐ नमः शिवाय॥

Leave a Comment

Your email address will not be published. Required fields are marked *